B 17-21 Naiṣadhacarita
Manuscript culture infobox
Filmed in: B 17/21
Title: Naiṣadhacarita
Dimensions: 34 x 4.5 cm x 98 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1692
Remarks:
Reel No. B 17-21
Inventory No. 45173
Title Naiṣadhacarita
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State incomplete
Size 34.0 x 4.5 cm
Binding Hole 1, in the middle
Folios 97
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1692
Manuscript Features
The extant folios are 1 to 98, with no. 82 missing. Writing is partly rubbed off on the last one. It ends with 10.96 in the text (virodhivarṇṇābharaṇāśmabhāsāṃ etc.)
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
nipīya yasya kṣitirakṣiṇaḥ kathāṃ tathādriyante na budhāḥ sudhām api |
nalaḥ sitacchattritakīrttimaṇḍalaḥ sa rāśir aśīn mahasāṃ mahojjvalaḥ ||
rasaiḥ kathā yasya sudhāvadhīriṇī nalaḥ sa bhujānir abhūd guṇādbhutaḥ |
suvarṇṇadaṇḍaikasitātapatritajvalatpratāpāvalikīrttimaṇḍalaḥ ||
pavitram atrātanute jagadyuge śrutā rasakṣālanayeva yatkathā |
(kathaṃ) na sā madgiram āvilām api svasevinīm eva paritrayiṣyati ||
adhītibodhācaraṇapracāraṇair ddaśāś catrasraḥ praṇayann upādhibhiḥ |
caturddaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturddaśa svayaṃ || (fol. 1v1-4)
End
asaṃśayaṃ sā guṇadīrghabhāvakṛtāṃ dadhānā vitatiṃ yadīyā |
vidhāyikā śabdaparamparāṇāṃ kiñ cāraci vyākaraṇena kāñcī ||
sthitaiva kaṇṭhe pariṇamya hāralatā babhūvoditatāravṛttā |
jyotirmmayī yadbhajanāya vidyā madhye ṅgam ṅkena (bhṛ)tā viśaṅke ||
avaimi vādiprativādigāḍhasvapakṣarāgeṇa virājamāne |
te pūrvvapakṣottarapakṣaśāstre radacchadau bhūtavatī yadīyau ||
brahmārthakarmmārthakavedabhedā(!) dvidhā vidhāya sthitayātmadehaṃ |
cakre parācchādanacāru yasyā mīmāṃsayā māṃsalam (ū)ru(yu)gmaṃ || (fol. 97v3-5)
Colophon
Microfilm Details
Reel No. B 17/21
Date of Filming 06-09-1970
Exposures
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by AM
Date 07-07-2011