B 17-21 Naiṣadhacarita

Manuscript culture infobox

Filmed in: B 17/21
Title: Naiṣadhacarita
Dimensions: 34 x 4.5 cm x 98 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1692
Remarks:


Reel No. B 17-21

Inventory No. 45173

Title Naiṣadhacarita

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 34.0 x 4.5 cm

Binding Hole 1, in the middle

Folios 97

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1692

Manuscript Features

The extant folios are 1 to 98, with no. 82 missing. Writing is partly rubbed off on the last one. It ends with 10.96 in the text (virodhivarṇṇābharaṇāśmabhāsāṃ etc.)


Excerpts

Beginning

oṃ namo nārāyaṇāya ||

nipīya yasya kṣitirakṣiṇaḥ kathāṃ tathādriyante na budhāḥ sudhām api |
nalaḥ sitacchattritakīrttimaṇḍalaḥ sa rāśir aśīn mahasāṃ mahojjvalaḥ ||

rasaiḥ kathā yasya sudhāvadhīriṇī nalaḥ sa bhujānir abhūd guṇādbhutaḥ |
suvarṇṇadaṇḍaikasitātapatritajvalatpratāpāvalikīrttimaṇḍalaḥ ||

pavitram atrātanute jagadyuge śrutā rasakṣālanayeva yatkathā |
(kathaṃ) na sā madgiram āvilām api svasevinīm eva paritrayiṣyati ||

adhītibodhācaraṇapracāraṇair ddaśāś catrasraḥ praṇayann upādhibhiḥ |
caturddaśatvaṃ kṛtavān kutaḥ svayaṃ na vedmi vidyāsu caturddaśa svayaṃ || (fol. 1v1-4)


End

asaṃśayaṃ sā guṇadīrghabhāvakṛtāṃ dadhānā vitatiṃ yadīyā |
vidhāyikā śabdaparamparāṇāṃ kiñ cāraci vyākaraṇena kāñcī ||

sthitaiva kaṇṭhe pariṇamya hāralatā babhūvoditatāravṛttā |
jyotirmmayī yadbhajanāya vidyā madhye ṅgam ṅkena (bhṛ)tā viśaṅke ||

avaimi vādiprativādigāḍhasvapakṣarāgeṇa virājamāne |
te pūrvvapakṣottarapakṣaśāstre radacchadau bhūtavatī yadīyau ||

brahmārthakarmmārthakavedabhedā(!) dvidhā vidhāya sthitayātmadehaṃ |
cakre parācchādanacāru yasyā mīmāṃsayā māṃsalam (ū)ru(yu)gmaṃ || (fol. 97v3-5)


Colophon

Microfilm Details

Reel No. B 17/21

Date of Filming 06-09-1970

Exposures

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by AM

Date 07-07-2011